Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.1.4

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 4

śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ


SYNONYMS

śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his son; kṣemadharmā — Kṣemadharmā; tasya — of Kākavarṇa; sutaḥ — the son; kṣetrajñaḥ — Kṣetrajña; kṣemadharma-jaḥ — born to Kṣemadharmā.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.



... more about "SB 12.1.4"
Śukadeva Gosvāmī +
King Parīkṣit +