Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.37

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 37

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī


SYNONYMS

indraḥ viśvāvasuḥ śrotāḥ — Indra, Viśvāvasu and Śrotā; elāpatraḥ — Elāpatra; tathā — and; aṅgirāḥ — Aṅgirā; pramlocā — Pramlocā; rākṣasaḥ varyaḥ — the Rākṣasa named Varya; nabhaḥ-māsam — the month of Nabhas (Śrāvaṇa); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.



... more about "SB 12.11.37"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +