Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.12.23

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 23

saukanyaṁ cātha śaryāteḥ
kakutsthasya ca dhīmataḥ
khaṭvāṅgasya ca māndhātuḥ
saubhareḥ sagarasya ca


SYNONYMS

saukanyam — the story of Sukanyā; ca — and; atha — then; śaryāteḥ — that of Śaryāti; kakutsthasya — of Kakutstha; ca — and; dhī-mataḥ — who was an intelligent king; khaṭvāṅgasya — of Khaṭvāṅga; ca — and; māndhātuḥ — of Māndhātā; saubhareḥ — of Saubhari; sagarasya — of Sagara; ca — and.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated.



... more about "SB 12.12.23"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +