Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.7.5

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 5

trayyāruṇiḥ kaśyapaś ca
sāvarṇir akṛtavranaḥ
vaiśampāyana-hārītau
ṣaḍ vai paurāṇikā ime


SYNONYMS

trayyāruṇiḥ kaśyapaḥ ca — Trayyāruṇi and Kaśyapa; sāvarṇiḥ akṛta-vraṇaḥ — Sāvarṇi and Akṛtavraṇa; vaiśampāyana-hārītau — Vaiśampāyana and Hārīta; ṣaṭ — six; vai — indeed; paurāṇikāḥ — spiritual masters of the Purāṇas; ime — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavrana, Vaiśampāyana and Hārīta are the six masters of the Purāṇas.



... more about "SB 12.7.5"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +