Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.18.24

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 24

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ
tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm
api mahatā bhakti-yogenārādhayatīdaṁ codāharati


SYNONYMS

ramyake ca — also in Ramyaka-varṣa; bhagavataḥ — of the Supreme Personality of Godhead; priya-tamam — the foremost; mātsyam — fish; avatāra-rūpam — the form of the incarnation; tat-varṣa-puruṣasya — of the ruler of that land; manoḥ — Manu; prāk — previously (at the end of the Cākṣuṣa-manvantara); pradarśitam — exhibited; saḥ — that Manu; idānīm api — even until now; mahatā bhakti-yogena — by dint of advanced devotional service; ārādhayati — worships the Supreme Personality of Godhead; idam — this; ca — and; udāharati — chants.


TRANSLATION

Śukadeva Gosvāmī continued: In Ramyaka-varṣa, where Vaivasvata Manu rules, the Supreme Personality of Godhead appeared as Lord Matsya at the end of the last era [the Cākṣuṣa-manvantara]. Vaivasvata Manu now worships Lord Matsya in pure devotional service and chants the following mantra.



... more about "SB 5.18.24"
Śukadeva Gosvāmī +
King Parīkṣit +