Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.19.17-18

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 17-18

etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti
candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī
payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī
nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī
sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā
trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī
sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā
marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ


SYNONYMS

etāsām — of all these; apaḥ — water; bhāratyaḥ — of Bhārata-varṣa (India); prajāḥ — the residents; nāmabhiḥ — by the names; eva — only; punantīnām — are purifying; ātmanā — by the mind; ca — also; upaspṛśanti — touch; candra-vasā — Candravasā; tāmra-parṇī — Tāmraparṇī; avaṭodā — Avaṭodā; kṛta-mālā — Kṛtamālā; vaihāyasī — Vaihāyasī; kāverī — Kāverī; veṇī — Veṇī; payasvinī — Payasvinī; śarkarāvartā — Śarkarāvartā; tuṅga-bhadrā — Tuṅgabhadrā; kṛṣṇā-veṇyā — Kṛṣṇāveṇyā; bhīma-rathī — Bhīmarathī; godāvarī — Godāvarī; nirvindhyā — Nirvindhyā; payoṣṇī — Payoṣṇī; tāpī — Tāpī; revā — Revā; surasā — Surasā; narmadā — Narmadā; carmaṇvatī — Carmaṇvatī; sindhuḥ — Sindhu; andhaḥ — Andha; śoṇaḥ — Śoṇa; ca — and; nadau — two rivers; mahā-nadī — Mahānadī; veda-smṛtiḥ — Vedasmṛti; ṛṣi-kulyā — Ṛṣikulyā; tri-sāmā — Trisāmā; kauśikī — Kauśikī; mandākinī — Mandākinī; yamunā — Yamunā; sarasvatī — Sarasvatī; dṛṣadvatī — Dṛṣadvatī; gomatī — Gomatī; sarayū — Sarayū; rodhasvatī — Rodhasvatī; saptavatī — Saptavatī; suṣomā — Suṣomā; śata-drūḥ — Śatadrū; candrabhāgā — Candrabhāgā; marudvṛdhā — Marudvṛdhā; vitastā — Vitastā; asiknī — Asiknī; viśvā — Viśvā; iti — thus; mahā-nadyaḥ — big rivers.


TRANSLATION

Two of the rivers—the Brahmaputra and the Śoṇa—are called nadas, or main rivers. These are other great rivers that are very prominent: Candravasā, Tāmraparṇī, Avaṭodā, Kṛtamālā, Vaihāyasī, Kāverī, Veṇī, Payasvinī, Śarkarāvartā, Tuṅgabhadrā, Kṛṣṇāveṇyā, Bhīmarathī, Godāvarī, Nirvindhyā, Payoṣṇī, Tāpī, Revā, Surasā, Narmadā, Carmaṇvatī, Mahānadī, Vedasmṛti, Ṛṣikulyā, Trisāmā, Kauśikī, Mandākinī, Yamunā, Sarasvatī, Dṛṣadvatī, Gomatī, Sarayū, Rodhasvatī, Saptavatī, Suṣomā, Śatadrū, Candrabhāgā, Marudvṛdhā, Vitastā, Asiknī and Viśvā. The inhabitants of Bhārata-varṣa are purified because they always remember these rivers. Sometimes they chant the names of these rivers as mantras, and sometimes they go directly to the rivers to touch them and bathe in them. Thus the inhabitants of Bhārata-varṣa become purified.


PURPORT

All these rivers are transcendental. Therefore one can be purified by remembering them, touching them or bathing in them. This practice is still going on.



... more about "SB 5.19.17-18"
Śukadeva Gosvāmī +
King Parīkṣit +