Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.20.10

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 10

teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ
śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti
anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi


SYNONYMS

teṣu — in those; varṣa — tracts of land; adrayaḥ — mountains; nadyaḥ ca — as well as rivers; sapta eva — seven in number; abhijñātāḥ — understood; svarasaḥ — Svarasa; śata-śṛṅgaḥ — Śataśṛṅga; vāma-devaḥ — Vāmadeva; kundaḥ — Kunda; mukundaḥ — Mukunda; puṣpa-varṣaḥ — Puṣpa-varṣa; sahasra-śrutiḥ — Sahasra-śruti; iti — thus; anumatiḥ — Anumati; sinīvālī — Sinīvālī; sarasvatī — Sarasvatī; kuhū — Kuhū; rajanī — Rajanī; nandā — Nandā; rākā — Rākā; iti — thus.


TRANSLATION

In those tracts of land there are seven mountains—Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa and Sahasra-śruti. There are also seven rivers—Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā and Rākā. They are still existing.



... more about "SB 5.20.10"
Śukadeva Gosvāmī +
King Parīkṣit +