Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.20.26

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 26

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva
īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto
devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā
pañcapadī sahasrasrutir nijadhṛtir iti


SYNONYMS

eteṣām — of all these divisions; varṣa-maryādā — acting as the boundary limits; girayaḥ — the big hills; nadyaḥ ca — and the rivers also; sapta — seven; sapta — seven; eva — indeed; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva-pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — thus; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasra-śruti; nija-dhṛtiḥ — Nijadhṛti; iti — thus.


TRANSLATION

For these lands also, there are seven boundary mountains and seven rivers. The mountains are Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla and Mahānasa. The rivers are Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti and Nijadhṛti.



... more about "SB 5.20.26"
Śukadeva Gosvāmī +
King Parīkṣit +