Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 6.10.17-18

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 17-18

rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ


SYNONYMS

rudraiḥ — by the Rudras; vasubhiḥ — by the Vasus; ādityaiḥ — by the Adityas; aśvibhyām — by the Aśvinī-kumāras; pitṛ — by the Pitās; vahnibhiḥ — and the Vahnis; marudbhiḥ — by the Maruts; ṛbhubhiḥ — by the Ṛbhus; sādhyaiḥ — by the Sādhyas; viśve-devaiḥ — by the Viśvadevas; marut-patim — Indra, the heavenly King; dṛṣṭvā — seeing; vajra-dharam — bearing the thunderbolt; śakram — another name of Indra; rocamānam — shining; svayā — by his own; śriyā — opulence; na — not; amṛṣyan — tolerated; asurāḥ — all the demons; rājan — O King; mṛdhe — in the fight; vṛtra-puraḥsarāḥ — headed by Vṛtrāsura.


TRANSLATION

O King, when all the asuras came onto the battlefield, headed by Vṛtrāsura, they saw King Indra carrying the thunderbolt and surrounded by the Rudras, Vasus, Adityas, Aśvinī-kumāras, Pitās, Vahnis, Maruts, Ṛbhus, Sādhyas and Viśvadevas. Surrounded by his company, Indra shone so brightly that his effulgence was intolerable to the demons.



... more about "SB 6.10.17-18"
Śukadeva Gosvāmī +
King Parīkṣit +