Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 6.6.12

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 12

prāṇasyorjasvatī bhāryā
saha āyuḥ purojavaḥ
dhruvasya bhāryā dharaṇir
asūta vividhāḥ puraḥ


SYNONYMS

prāṇasya — of Prāna; ūrjasvatī — Ūrjasvatī; bhāryā — the wife; sahaḥ — Saha; āyuḥ — Āyus; purojavaḥ — Purojava; dhruvasya — of Dhruva; bhāryā — the wife; dharaṇiḥ — Dharaṇi; asūta — gave birth to; vividhāḥ — the various; puraḥ — cities and towns.


TRANSLATION

Ūrjasvatī, the wife of Prāṇa, gave birth to three sons, named Saha, Āyus and Purojava. The wife of Dhruva was known as Dharaṇi, and from her womb various cities took birth.



... more about "SB 6.6.12"
Śukadeva Gosvāmī +
King Parīkṣit +