Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 6.6.17-18

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 17-18

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato 'jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ


SYNONYMS

sarūpā — Sarūpā; asūta — gave birth; bhūtasya — of Bhūta; bhāryā — the wife; rudrān — Rudras; ca — and; koṭiśaḥ — ten million; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — thus; rudrasya — of these Rudras; pārṣadāḥ — their associates; ca — and; anye — other; ghorāḥ — very fearful; preta — ghosts; vināyakāḥ — and hobgoblins.


TRANSLATION

Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta.


PURPORT

Śrīla Viśvanātha Cakravartī Ṭhākura comments that Bhūta had two wives. One of them, Sarūpā, gave birth to the eleven Rudras, and the other wife gave birth to the associates of the Rudras known as the ghosts and hobgoblins.



... more about "SB 6.6.17-18"
Śukadeva Gosvāmī +
King Parīkṣit +