Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 6.6.32

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 32

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī


SYNONYMS

svarbhānoḥ — of Svarbhānu; suprabhām — Suprabhā; kanyām — the daughter; uvāha — married; namuciḥ — Namuci; kila — indeed; vṛṣaparvaṇaḥ — of Vṛṣaparvā; tu — but; śarmiṣṭhām — Śarmiṣṭhā; yayātiḥ — King Yayāti; nāhuṣaḥ — the son of Nahuṣa; balī — very powerful.


TRANSLATION

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.



... more about "SB 6.6.32"
Śukadeva Gosvāmī +
King Parīkṣit +