Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 8.13.5

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 5

kaśyapo 'trir vasiṣṭhaś ca
viśvāmitro 'tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ


SYNONYMS

kaśyapaḥ — Kaśyapa; atriḥ — Atri; vasiṣṭhaḥ — Vasiṣṭha; ca — and; viśvāmitraḥ — Viśvāmitra; atha — as well as; gautamaḥ — Gautama; jamadagniḥ — Jamadagni; bharadvājaḥ — Bharadvāja; iti — thus; sapta-ṛṣayaḥ — the seven sages; smṛtāḥ — celebrated.


TRANSLATION

Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages.



... more about "SB 8.13.5"
Śukadeva Gosvāmī +
King Parīkṣit +