Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.12.13

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 13

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ


SYNONYMS

bṛhadrājaḥ — Bṛhadrāja; tu — but; tasya api — of Amitrajit; barhiḥ — Barhi; tasmāt — from Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — of Kṛtañjaya; sutaḥ — son; sañjayaḥ — Sañjaya; bhavitā — will take birth; tataḥ — from Raṇañjaya.


TRANSLATION

From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.



... more about "SB 9.12.13"
Śukadeva Gosvāmī +
King Parīkṣit +