Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.12.5

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 5

puṣpo hiraṇyanābhasya
dhruvasandhis tato 'bhavat
sudarśano 'thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ


SYNONYMS

puṣpaḥ — Puṣpa; hiraṇyanābhasya — the son of Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — from him; abhavat — was born; sudarśanaḥ — from Dhruvasandhi, Sudarśana was born; atha — thereafter; agnivarṇaḥ — Agnivarṇa, the son of Sudarśana; śīghraḥ — Śīghra; tasya — his (Agnivarṇa's); maruḥ — Maru; sutaḥ — son.


TRANSLATION

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.



... more about "SB 9.12.5"
Śukadeva Gosvāmī +
King Parīkṣit +