Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.13.17

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata


SYNONYMS

kṛtirātaḥ — Kṛtirāta; tataḥ — from Mahādhṛti; tasmāt — from Kṛtirāta; mahāromā — a son named Mahāromā; ca — also; tat-sutaḥ — his son; svarṇaromā — Svarṇaromā; sutaḥ tasya — his son; hrasvaromā — Hrasvaromā; vyajāyata — were all born.


TRANSLATION

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.



... more about "SB 9.13.17"
Śukadeva Gosvāmī +
King Parīkṣit +