Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.17.9

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 9

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro 'sya bhargo 'to
bhārgabhūmir abhūn nṛpa


SYNONYMS

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — thereafter; tasmāt — from Dhṛṣṭaketu; sukumāraḥ — a son named Sukumāra; kṣiti-īśvaraḥ — the emperor of the entire world; vītihotraḥ — a son named Vītihotra; asya — his son; bhargaḥ — Bharga; ataḥ — from him; bhārgabhūmiḥ — a son named Bhārgabhūmi; abhūt — generated; nṛpa — O King.


TRANSLATION

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi.



... more about "SB 9.17.9"
Śukadeva Gosvāmī +
King Parīkṣit +