Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.18.1

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ


SYNONYMS

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — six; ime — all of them; nahuṣasya — of King Nahuṣa; āsan — were; indriyāṇi — the (six) senses; iva — like; dehinaḥ — of an embodied soul.


TRANSLATION

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.



... more about "SB 9.18.1"
Śukadeva Gosvāmī +
King Parīkṣit +