Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.22.10

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 10

tato vidūrathas tasmāt
sārvabhaumas tato 'bhavat
jayasenas tat-tanayo
rādhiko 'to 'yutāyv abhūt


SYNONYMS

tataḥ — from him (Suratha); vidūrathaḥ — a son named Vidūratha; tasmāt — from him (Vidūratha); sārvabhaumaḥ — a son named Sārvabhauma; tataḥ — from him (Sārvabhauma); abhavat — was born; jayasenaḥ — Jayasena; tat-tanayaḥ — the son of Jayasena; rādhikaḥ — Rādhika; ataḥ — and from him (Rādhika); ayutāyuḥ — Ayutāyu; abhūt — was born.


TRANSLATION

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.



... more about "SB 9.22.10"
Śukadeva Gosvāmī +
King Parīkṣit +