Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.22.39

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 39

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ


SYNONYMS

sahasrānīkaḥ — Sahasrānīka; tat-putraḥ — the son of Śatānīka; tataḥ — from him (Sahasrānīka); ca — also; eva — indeed; aśvamedhajaḥ — Aśvamedhaja; asīmakṛṣṇaḥ — Asīmakṛṣṇa; tasya — from him (Aśvamedhaja); api — also; nemicakraḥ — Nemicakra; tu — indeed; tat-sutaḥ — his son.


TRANSLATION

The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra.



... more about "SB 9.22.39"
Śukadeva Gosvāmī +
King Parīkṣit +