Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.12

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 12

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ


SYNONYMS

vijayaḥ — Vijaya; tasya — of him (Jayadratha); sambhūtyām — in the womb of the wife; tataḥ — thereafter (from Vijaya); dhṛtiḥ — Dhṛti; ajāyata — took birth; tataḥ — from him (Dhṛti); dhṛtavrataḥ — a son named Dhṛtavrata; tasya — of him (Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — from him (Satkarmā).


TRANSLATION

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.



... more about "SB 9.23.12"
Śukadeva Gosvāmī +
King Parīkṣit +