Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.14

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 14

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ


SYNONYMS

vṛṣasenaḥ — Vṛṣasena; sutaḥ — a son; tasya karṇasya — of that same Karṇa; jagatī pate — O Mahārāja Parīkṣit; druhyoḥ ca — of Druhyu, the third son of Yayāti; tanayaḥ — a son; babhruḥ — Babhru; setuḥ — Setu; tasya — of him (Babhru); ātmajaḥ tataḥ — a son thereafter.


TRANSLATION

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.



... more about "SB 9.23.14"
Śukadeva Gosvāmī +
King Parīkṣit +