Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.27

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 27

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ


SYNONYMS

tasya — of him (Kārtavīryārjuna); putra-sahasreṣu — among the one thousand sons; pañca — five; eva — only; urvaritāḥ — remained alive; mṛdhe — in a fight (with Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — and Ūrjita.


TRANSLATION

Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.



... more about "SB 9.23.27"
Śukadeva Gosvāmī +
King Parīkṣit +