Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.3-4

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 3-4

krathasya kuntiḥ putro 'bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ


SYNONYMS

krathasya — of Kratha; kuntiḥ — Kunti; putraḥ — a son; abhūt — was born; vṛṣṇiḥ — Vṛṣṇi; tasya — his; atha — then; nirvṛtiḥ — Nirvṛti; tataḥ — from him; daśārhaḥ — Daśārha; nāmnā — by name; abhūt — was born; tasya — of him; vyomaḥ — Vyoma; sutaḥ — a son; tataḥ — from him; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — his (Jīmūta's son); yasya — of whom (Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — a son; tataḥ — from him (Bhīmaratha); navarathaḥ — Navaratha; putraḥ — a son; jātaḥ — was born; daśarathaḥ — Daśaratha; tataḥ — from him.


TRANSLATION

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.



... more about "SB 9.24.3-4"
Śukadeva Gosvāmī +
King Parīkṣit +