SB 9.3.27
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 27
- uttānabarhir ānarto
 - bhūriṣeṇa iti trayaḥ
 - śaryāter abhavan putrā
 - ānartād revato 'bhavat
 
SYNONYMS
uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.
TRANSLATION
King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.