Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.38: Difference between revisions

(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences)
 
Line 23: Line 23:


<div class="synonyms">
<div class="synonyms">
vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these.
''[//vanipedia.org/wiki/Special:VaniSearch?s=vivasvān&tab=syno_o&ds=1 vivasvān] [//vanipedia.org/wiki/Special:VaniSearch?s=ugrasenaḥ&tab=syno_o&ds=1 ugrasenaḥ]'' — Vivasvān and Ugrasena; ''[//vanipedia.org/wiki/Special:VaniSearch?s=ca&tab=syno_o&ds=1 ca]'' — also; ''[//vanipedia.org/wiki/Special:VaniSearch?s=vyāghraḥ&tab=syno_o&ds=1 vyāghraḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=āsāraṇaḥ&tab=syno_o&ds=1 āsāraṇaḥ] [//vanipedia.org/wiki/Special:VaniSearch?s=bhṛguḥ&tab=syno_o&ds=1 bhṛguḥ]'' — Vyāghra, Āsāraṇa and Bhṛgu; ''[//vanipedia.org/wiki/Special:VaniSearch?s=anumlocā&tab=syno_o&ds=1 anumlocā] [//vanipedia.org/wiki/Special:VaniSearch?s=śaṅkhapālaḥ&tab=syno_o&ds=1 śaṅkhapālaḥ]'' — Anumlocā and Śaṅkhapāla; ''[//vanipedia.org/wiki/Special:VaniSearch?s=nabhasya&tab=syno_o&ds=1 nabhasya]-[//vanipedia.org/wiki/Special:VaniSearch?s=ākhyam&tab=syno_o&ds=1 ākhyam]'' — the month named Nabhasya (Bhādra); ''[//vanipedia.org/wiki/Special:VaniSearch?s=nayanti&tab=syno_o&ds=1 nayanti]'' — rule; ''[//vanipedia.org/wiki/Special:VaniSearch?s=amī&tab=syno_o&ds=1 amī]'' — these.
</div>
</div>



Latest revision as of 20:58, 17 February 2024

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 38

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī


SYNONYMS

vivasvān ugrasenaḥ — Vivasvān and Ugrasena; ca — also; vyāghraḥ āsāraṇaḥ bhṛguḥ — Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ — Anumlocā and Śaṅkhapāla; nabhasya-ākhyam — the month named Nabhasya (Bhādra); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.



... more about "SB 12.11.38"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +