Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.38

Revision as of 12:51, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 38

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī


SYNONYMS

vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these.


TRANSLATION

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.

... more about "SB 12.11.38"
Suta Goswami +
Sages of Naimisaranya +