Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.12.23

Revision as of 12:51, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 23

saukanyaṁ cātha śaryāteḥ
kakutsthasya ca dhīmataḥ
khaṭvāṅgasya ca māndhātuḥ
saubhareḥ sagarasya ca


SYNONYMS

saukanyam—the story of Sukanyā; ca—and; atha—then; śaryāteḥ—that of Śaryāti; kakutsthasya—of Kakutstha; ca—and; dhī-mataḥ—who was an intelligent king; khaṭvāṅgasya—of Khaṭvāṅga; ca—and; māndhātuḥ—of Māndhātā; saubhareḥ—of Saubhari; sagarasya—of Sagara; ca—and.


TRANSLATION

The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated.

... more about "SB 12.12.23"
Suta Goswami +
Sages of Naimisaranya +