Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.87

Revision as of 10:39, 23 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 87

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā


SYNONYMS

purī-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kailā—honored the prasādam; sakala vaiṣṇava—all the Vaiṣṇavas; tabe—then; bhojana karilā—began to eat.


TRANSLATION

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasādam. When He began to eat, so did all the Vaiṣṇavas.