Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 10.118



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 118

rāmadāsa, mādhava, āra vāsudeva ghoṣa
prabhu-saṅge rahe govinda pāiyā santoṣa


SYNONYMS

rāmadāsa — Rāmadāsa; mādhava — Mādhava; āra — and; vāsudeva ghoṣa — Vāsudeva Ghoṣa; prabhu-saṅge — in the company of Lord Caitanya Mahāprabhu; rahe — remained; govinda — Govinda; pāiyā — feeling; santoṣa — great satisfaction.


TRANSLATION

These three were Rāmadāsa, Mādhava Ghoṣa and Vāsudeva Ghoṣa. Govinda Ghoṣa, however, remained with Śrī Caitanya Mahāprabhu at Jagannātha Purī and thus felt great satisfaction.