Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 10.119



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 119

bhāgavatācārya, cirañjīva śrī-raghunandana
mādhavācārya, kamalākānta, śrī-yadunandana


SYNONYMS

bhāgavatācārya — Bhāgavata Ācārya; cirañjīva — Cirañjīva; śrī-raghunandana — Śrī Raghunandana; mādhavācārya — Mādhavācārya; kamalākānta — Kamalākānta; śrī-yadunandana — Śrī Yadunandana.


TRANSLATION

Bhāgavata Ācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta and Śrī Yadunandana were all among the branches of the Caitanya tree.


PURPORT

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura writes in his Anubhāṣya, “Śrī Mādhavācārya was the husband of Lord Nityānanda’s daughter, Gaṅgādevī. He took initiation from Puruṣottama, a branch of Nityānanda Prabhu. It is said that when Nityānanda Prabhu’s daughter married Mādhavācārya, the Lord gave him the village named Pāṅjinagara as a dowry. Mādhavācārya’s temple is situated near the Jīrāṭ railway station on the Eastern Railway. According to the Gaura-gaṇoddeśa-dīpikā (169), Śrī Mādhavācārya was formerly the gopī named Mādhavī. Kamalākānta belonged to the branch of Śrī Advaita Prabhu. His full name was Kamalākānta Viśvāsa.”