Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 8.21.16-17

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 16-17

nandaḥ sunando 'tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto 'tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm


SYNONYMS

nandaḥ sunandaḥ — the associates of Lord Viṣṇu such as Nanda and Sunanda; atha — in this way; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; patattri-rāṭ — Garuḍa, the king of the birds; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta and Sātvata; sarve — all of them; nāga-ayuta-prāṇāḥ — as powerful as ten thousand elephants; camūm — the soldiers of the demons; te — they; jaghnuḥ — killed; āsurīm — demoniac.


TRANSLATION

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.



... more about "SB 8.21.16-17"
Śukadeva Gosvāmī +
King Parīkṣit +