SB 9.13.19
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 19
- kuśadhvajas tasya putras
- tato dharmadhvajo nṛpaḥ
- dharmadhvajasya dvau putrau
- kṛtadhvaja-mitadhvajau
SYNONYMS
kuśadhvajaḥ — Kuśadhvaja; tasya — of Śīradhvaja; putraḥ — son; tataḥ — from him; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — the king; dharmadhvajasya — from this Dharmadhvaja; dvau — two; putrau — sons; kṛtadhvaja-mitadhvajau — Kṛtadhvaja and Mitadhvaja.
TRANSLATION
The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.