Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.13.20-21

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 20-21

kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ
khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro 'bhūc
chatadyumnas tu tat-sutaḥ


SYNONYMS

kṛtadhvajāt — from Kṛtadhvaja; keśidhvajaḥ — a son named Keśidhvaja; khāṇḍikyaḥ tu — also a son named Khāṇḍikya; mitadhvajāt — from Mitadhvaja; kṛtadhvaja-sutaḥ — the son of Kṛtadhvaja; rājan — O King; ātma-vidyā-viśāradaḥ — expert in transcendental science; khāṇḍikyaḥ — King Khāṇḍikya; karma-tattva-jñaḥ — expert in Vedic ritualistic ceremonies; bhītaḥ — fearing; keśidhvajāt — because of Keśidhvaja; drutaḥ — he fled; bhānumān — Bhānumān; tasya — of Keśidhvaja; putraḥ — son; abhūt — there was; śatadyumnaḥ — Śatadyumna; tu — but; tat-sutaḥ — the son of Bhānumān.


TRANSLATION

O Mahārāja Parīkṣit, the son of Kṛtadhvaja was Keśidhvaja, and the son of Mitadhvaja was Khāṇḍikya. The son of Kṛtadhvaja was expert in spiritual knowledge, and the son of Mitadhvaja was expert in Vedic ritualistic ceremonies. Khāṇḍikya fled in fear of Keśidhvaja. The son of Keśidhvaja was Bhānumān, and the son of Bhānumān was Śatadyumna.



... more about "SB 9.13.20-21"
Śukadeva Gosvāmī +
King Parīkṣit +