SB 9.23.1
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
- śrī-śuka uvāca
- anoḥ sabhānaraś cakṣuḥ
- pareṣṇuś ca trayaḥ sutāḥ
- sabhānarāt kālanaraḥ
- sṛñjayas tat-sutas tataḥ
SYNONYMS
śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; anoḥ — of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ — Sabhānara; cakṣuḥ — Cakṣu; pareṣṇuḥ — Pareṣṇu; ca — also; trayaḥ — three; sutāḥ — sons; sabhānarāt — from Sabhānara; kālanaraḥ — Kālanara; sṛñjayaḥ — Sṛñjaya; tat-sutaḥ — son of Kālanara; tataḥ — thereafter.
TRANSLATION
Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.