Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.2

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 2

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau


SYNONYMS

janamejayaḥ — Janamejaya; tasya — of him (Janamejaya); putraḥ — a son; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (from Mahāśāla) a son named Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — and; mahāmanasaḥ — from Mahāmanā; ātmajau — two sons.


TRANSLATION

From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.



... more about "SB 9.23.2"
Śukadeva Gosvāmī +
King Parīkṣit +